Declension table of ?astalagna

Deva

NeuterSingularDualPlural
Nominativeastalagnam astalagne astalagnāni
Vocativeastalagna astalagne astalagnāni
Accusativeastalagnam astalagne astalagnāni
Instrumentalastalagnena astalagnābhyām astalagnaiḥ
Dativeastalagnāya astalagnābhyām astalagnebhyaḥ
Ablativeastalagnāt astalagnābhyām astalagnebhyaḥ
Genitiveastalagnasya astalagnayoḥ astalagnānām
Locativeastalagne astalagnayoḥ astalagneṣu

Compound astalagna -

Adverb -astalagnam -astalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria