Declension table of ?astakopa

Deva

NeuterSingularDualPlural
Nominativeastakopam astakope astakopāni
Vocativeastakopa astakope astakopāni
Accusativeastakopam astakope astakopāni
Instrumentalastakopena astakopābhyām astakopaiḥ
Dativeastakopāya astakopābhyām astakopebhyaḥ
Ablativeastakopāt astakopābhyām astakopebhyaḥ
Genitiveastakopasya astakopayoḥ astakopānām
Locativeastakope astakopayoḥ astakopeṣu

Compound astakopa -

Adverb -astakopam -astakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria