Declension table of ?astakaruṇa

Deva

MasculineSingularDualPlural
Nominativeastakaruṇaḥ astakaruṇau astakaruṇāḥ
Vocativeastakaruṇa astakaruṇau astakaruṇāḥ
Accusativeastakaruṇam astakaruṇau astakaruṇān
Instrumentalastakaruṇena astakaruṇābhyām astakaruṇaiḥ astakaruṇebhiḥ
Dativeastakaruṇāya astakaruṇābhyām astakaruṇebhyaḥ
Ablativeastakaruṇāt astakaruṇābhyām astakaruṇebhyaḥ
Genitiveastakaruṇasya astakaruṇayoḥ astakaruṇānām
Locativeastakaruṇe astakaruṇayoḥ astakaruṇeṣu

Compound astakaruṇa -

Adverb -astakaruṇam -astakaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria