Declension table of ?astakṣitibhṛt

Deva

MasculineSingularDualPlural
Nominativeastakṣitibhṛt astakṣitibhṛtau astakṣitibhṛtaḥ
Vocativeastakṣitibhṛt astakṣitibhṛtau astakṣitibhṛtaḥ
Accusativeastakṣitibhṛtam astakṣitibhṛtau astakṣitibhṛtaḥ
Instrumentalastakṣitibhṛtā astakṣitibhṛdbhyām astakṣitibhṛdbhiḥ
Dativeastakṣitibhṛte astakṣitibhṛdbhyām astakṣitibhṛdbhyaḥ
Ablativeastakṣitibhṛtaḥ astakṣitibhṛdbhyām astakṣitibhṛdbhyaḥ
Genitiveastakṣitibhṛtaḥ astakṣitibhṛtoḥ astakṣitibhṛtām
Locativeastakṣitibhṛti astakṣitibhṛtoḥ astakṣitibhṛtsu

Compound astakṣitibhṛt -

Adverb -astakṣitibhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria