Declension table of ?astagamana

Deva

NeuterSingularDualPlural
Nominativeastagamanam astagamane astagamanāni
Vocativeastagamana astagamane astagamanāni
Accusativeastagamanam astagamane astagamanāni
Instrumentalastagamanena astagamanābhyām astagamanaiḥ
Dativeastagamanāya astagamanābhyām astagamanebhyaḥ
Ablativeastagamanāt astagamanābhyām astagamanebhyaḥ
Genitiveastagamanasya astagamanayoḥ astagamanānām
Locativeastagamane astagamanayoḥ astagamaneṣu

Compound astagamana -

Adverb -astagamanam -astagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria