Declension table of ?astagāmin

Deva

NeuterSingularDualPlural
Nominativeastagāmi astagāminī astagāmīni
Vocativeastagāmin astagāmi astagāminī astagāmīni
Accusativeastagāmi astagāminī astagāmīni
Instrumentalastagāminā astagāmibhyām astagāmibhiḥ
Dativeastagāmine astagāmibhyām astagāmibhyaḥ
Ablativeastagāminaḥ astagāmibhyām astagāmibhyaḥ
Genitiveastagāminaḥ astagāminoḥ astagāminām
Locativeastagāmini astagāminoḥ astagāmiṣu

Compound astagāmi -

Adverb -astagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria