Declension table of ?astadhī

Deva

NeuterSingularDualPlural
Nominativeastadhi astadhinī astadhīni
Vocativeastadhi astadhinī astadhīni
Accusativeastadhi astadhinī astadhīni
Instrumentalastadhinā astadhibhyām astadhibhiḥ
Dativeastadhine astadhibhyām astadhibhyaḥ
Ablativeastadhinaḥ astadhibhyām astadhibhyaḥ
Genitiveastadhinaḥ astadhinoḥ astadhīnām
Locativeastadhini astadhinoḥ astadhiṣu

Compound astadhi -

Adverb -astadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria