Declension table of ?astabdhatva

Deva

NeuterSingularDualPlural
Nominativeastabdhatvam astabdhatve astabdhatvāni
Vocativeastabdhatva astabdhatve astabdhatvāni
Accusativeastabdhatvam astabdhatve astabdhatvāni
Instrumentalastabdhatvena astabdhatvābhyām astabdhatvaiḥ
Dativeastabdhatvāya astabdhatvābhyām astabdhatvebhyaḥ
Ablativeastabdhatvāt astabdhatvābhyām astabdhatvebhyaḥ
Genitiveastabdhatvasya astabdhatvayoḥ astabdhatvānām
Locativeastabdhatve astabdhatvayoḥ astabdhatveṣu

Compound astabdhatva -

Adverb -astabdhatvam -astabdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria