Declension table of ?astabdhā

Deva

FeminineSingularDualPlural
Nominativeastabdhā astabdhe astabdhāḥ
Vocativeastabdhe astabdhe astabdhāḥ
Accusativeastabdhām astabdhe astabdhāḥ
Instrumentalastabdhayā astabdhābhyām astabdhābhiḥ
Dativeastabdhāyai astabdhābhyām astabdhābhyaḥ
Ablativeastabdhāyāḥ astabdhābhyām astabdhābhyaḥ
Genitiveastabdhāyāḥ astabdhayoḥ astabdhānām
Locativeastabdhāyām astabdhayoḥ astabdhāsu

Adverb -astabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria