Declension table of ?astabdha

Deva

NeuterSingularDualPlural
Nominativeastabdham astabdhe astabdhāni
Vocativeastabdha astabdhe astabdhāni
Accusativeastabdham astabdhe astabdhāni
Instrumentalastabdhena astabdhābhyām astabdhaiḥ
Dativeastabdhāya astabdhābhyām astabdhebhyaḥ
Ablativeastabdhāt astabdhābhyām astabdhebhyaḥ
Genitiveastabdhasya astabdhayoḥ astabdhānām
Locativeastabdhe astabdhayoḥ astabdheṣu

Compound astabdha -

Adverb -astabdham -astabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria