Declension table of ?astāvalambin

Deva

MasculineSingularDualPlural
Nominativeastāvalambī astāvalambinau astāvalambinaḥ
Vocativeastāvalambin astāvalambinau astāvalambinaḥ
Accusativeastāvalambinam astāvalambinau astāvalambinaḥ
Instrumentalastāvalambinā astāvalambibhyām astāvalambibhiḥ
Dativeastāvalambine astāvalambibhyām astāvalambibhyaḥ
Ablativeastāvalambinaḥ astāvalambibhyām astāvalambibhyaḥ
Genitiveastāvalambinaḥ astāvalambinoḥ astāvalambinām
Locativeastāvalambini astāvalambinoḥ astāvalambiṣu

Compound astāvalambi -

Adverb -astāvalambi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria