Declension table of ?astāghā

Deva

FeminineSingularDualPlural
Nominativeastāghā astāghe astāghāḥ
Vocativeastāghe astāghe astāghāḥ
Accusativeastāghām astāghe astāghāḥ
Instrumentalastāghayā astāghābhyām astāghābhiḥ
Dativeastāghāyai astāghābhyām astāghābhyaḥ
Ablativeastāghāyāḥ astāghābhyām astāghābhyaḥ
Genitiveastāghāyāḥ astāghayoḥ astāghānām
Locativeastāghāyām astāghayoḥ astāghāsu

Adverb -astāgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria