Declension table of ?astāgha

Deva

NeuterSingularDualPlural
Nominativeastāgham astāghe astāghāni
Vocativeastāgha astāghe astāghāni
Accusativeastāgham astāghe astāghāni
Instrumentalastāghena astāghābhyām astāghaiḥ
Dativeastāghāya astāghābhyām astāghebhyaḥ
Ablativeastāghāt astāghābhyām astāghebhyaḥ
Genitiveastāghasya astāghayoḥ astāghānām
Locativeastāghe astāghayoḥ astāgheṣu

Compound astāgha -

Adverb -astāgham -astāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria