Declension table of ?astṛtayajvanā

Deva

FeminineSingularDualPlural
Nominativeastṛtayajvanā astṛtayajvane astṛtayajvanāḥ
Vocativeastṛtayajvane astṛtayajvane astṛtayajvanāḥ
Accusativeastṛtayajvanām astṛtayajvane astṛtayajvanāḥ
Instrumentalastṛtayajvanayā astṛtayajvanābhyām astṛtayajvanābhiḥ
Dativeastṛtayajvanāyai astṛtayajvanābhyām astṛtayajvanābhyaḥ
Ablativeastṛtayajvanāyāḥ astṛtayajvanābhyām astṛtayajvanābhyaḥ
Genitiveastṛtayajvanāyāḥ astṛtayajvanayoḥ astṛtayajvanānām
Locativeastṛtayajvanāyām astṛtayajvanayoḥ astṛtayajvanāsu

Adverb -astṛtayajvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria