Declension table of ?astṛtayajvan

Deva

NeuterSingularDualPlural
Nominativeastṛtayajva astṛtayajvnī astṛtayajvanī astṛtayajvāni
Vocativeastṛtayajvan astṛtayajva astṛtayajvnī astṛtayajvanī astṛtayajvāni
Accusativeastṛtayajva astṛtayajvnī astṛtayajvanī astṛtayajvāni
Instrumentalastṛtayajvanā astṛtayajvabhyām astṛtayajvabhiḥ
Dativeastṛtayajvane astṛtayajvabhyām astṛtayajvabhyaḥ
Ablativeastṛtayajvanaḥ astṛtayajvabhyām astṛtayajvabhyaḥ
Genitiveastṛtayajvanaḥ astṛtayajvanoḥ astṛtayajvanām
Locativeastṛtayajvani astṛtayajvanoḥ astṛtayajvasu

Compound astṛtayajva -

Adverb -astṛtayajva -astṛtayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria