Declension table of ?astṛtayajvan

Deva

MasculineSingularDualPlural
Nominativeastṛtayajvā astṛtayajvānau astṛtayajvānaḥ
Vocativeastṛtayajvan astṛtayajvānau astṛtayajvānaḥ
Accusativeastṛtayajvānam astṛtayajvānau astṛtayajvanaḥ
Instrumentalastṛtayajvanā astṛtayajvabhyām astṛtayajvabhiḥ
Dativeastṛtayajvane astṛtayajvabhyām astṛtayajvabhyaḥ
Ablativeastṛtayajvanaḥ astṛtayajvabhyām astṛtayajvabhyaḥ
Genitiveastṛtayajvanaḥ astṛtayajvanoḥ astṛtayajvanām
Locativeastṛtayajvani astṛtayajvanoḥ astṛtayajvasu

Compound astṛtayajva -

Adverb -astṛtayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria