Declension table of ?astṛtā

Deva

FeminineSingularDualPlural
Nominativeastṛtā astṛte astṛtāḥ
Vocativeastṛte astṛte astṛtāḥ
Accusativeastṛtām astṛte astṛtāḥ
Instrumentalastṛtayā astṛtābhyām astṛtābhiḥ
Dativeastṛtāyai astṛtābhyām astṛtābhyaḥ
Ablativeastṛtāyāḥ astṛtābhyām astṛtābhyaḥ
Genitiveastṛtāyāḥ astṛtayoḥ astṛtānām
Locativeastṛtāyām astṛtayoḥ astṛtāsu

Adverb -astṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria