Declension table of ?asridhāna

Deva

NeuterSingularDualPlural
Nominativeasridhānam asridhāne asridhānāni
Vocativeasridhāna asridhāne asridhānāni
Accusativeasridhānam asridhāne asridhānāni
Instrumentalasridhānena asridhānābhyām asridhānaiḥ
Dativeasridhānāya asridhānābhyām asridhānebhyaḥ
Ablativeasridhānāt asridhānābhyām asridhānebhyaḥ
Genitiveasridhānasya asridhānayoḥ asridhānānām
Locativeasridhāne asridhānayoḥ asridhāneṣu

Compound asridhāna -

Adverb -asridhānam -asridhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria