Declension table of ?asrabinducchadā

Deva

FeminineSingularDualPlural
Nominativeasrabinducchadā asrabinducchade asrabinducchadāḥ
Vocativeasrabinducchade asrabinducchade asrabinducchadāḥ
Accusativeasrabinducchadām asrabinducchade asrabinducchadāḥ
Instrumentalasrabinducchadayā asrabinducchadābhyām asrabinducchadābhiḥ
Dativeasrabinducchadāyai asrabinducchadābhyām asrabinducchadābhyaḥ
Ablativeasrabinducchadāyāḥ asrabinducchadābhyām asrabinducchadābhyaḥ
Genitiveasrabinducchadāyāḥ asrabinducchadayoḥ asrabinducchadānām
Locativeasrabinducchadāyām asrabinducchadayoḥ asrabinducchadāsu

Adverb -asrabinducchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria