Declension table of ?asrāyamāṇakā

Deva

FeminineSingularDualPlural
Nominativeasrāyamāṇakā asrāyamāṇake asrāyamāṇakāḥ
Vocativeasrāyamāṇake asrāyamāṇake asrāyamāṇakāḥ
Accusativeasrāyamāṇakām asrāyamāṇake asrāyamāṇakāḥ
Instrumentalasrāyamāṇakayā asrāyamāṇakābhyām asrāyamāṇakābhiḥ
Dativeasrāyamāṇakāyai asrāyamāṇakābhyām asrāyamāṇakābhyaḥ
Ablativeasrāyamāṇakāyāḥ asrāyamāṇakābhyām asrāyamāṇakābhyaḥ
Genitiveasrāyamāṇakāyāḥ asrāyamāṇakayoḥ asrāyamāṇakānām
Locativeasrāyamāṇakāyām asrāyamāṇakayoḥ asrāyamāṇakāsu

Adverb -asrāyamāṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria