Declension table of ?asrāyamāṇaka

Deva

NeuterSingularDualPlural
Nominativeasrāyamāṇakam asrāyamāṇake asrāyamāṇakāni
Vocativeasrāyamāṇaka asrāyamāṇake asrāyamāṇakāni
Accusativeasrāyamāṇakam asrāyamāṇake asrāyamāṇakāni
Instrumentalasrāyamāṇakena asrāyamāṇakābhyām asrāyamāṇakaiḥ
Dativeasrāyamāṇakāya asrāyamāṇakābhyām asrāyamāṇakebhyaḥ
Ablativeasrāyamāṇakāt asrāyamāṇakābhyām asrāyamāṇakebhyaḥ
Genitiveasrāyamāṇakasya asrāyamāṇakayoḥ asrāyamāṇakānām
Locativeasrāyamāṇake asrāyamāṇakayoḥ asrāyamāṇakeṣu

Compound asrāyamāṇaka -

Adverb -asrāyamāṇakam -asrāyamāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria