Declension table of ?asphuṭaphala

Deva

NeuterSingularDualPlural
Nominativeasphuṭaphalam asphuṭaphale asphuṭaphalāni
Vocativeasphuṭaphala asphuṭaphale asphuṭaphalāni
Accusativeasphuṭaphalam asphuṭaphale asphuṭaphalāni
Instrumentalasphuṭaphalena asphuṭaphalābhyām asphuṭaphalaiḥ
Dativeasphuṭaphalāya asphuṭaphalābhyām asphuṭaphalebhyaḥ
Ablativeasphuṭaphalāt asphuṭaphalābhyām asphuṭaphalebhyaḥ
Genitiveasphuṭaphalasya asphuṭaphalayoḥ asphuṭaphalānām
Locativeasphuṭaphale asphuṭaphalayoḥ asphuṭaphaleṣu

Compound asphuṭaphala -

Adverb -asphuṭaphalam -asphuṭaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria