Declension table of ?asphuṭabhāṣaṇā

Deva

FeminineSingularDualPlural
Nominativeasphuṭabhāṣaṇā asphuṭabhāṣaṇe asphuṭabhāṣaṇāḥ
Vocativeasphuṭabhāṣaṇe asphuṭabhāṣaṇe asphuṭabhāṣaṇāḥ
Accusativeasphuṭabhāṣaṇām asphuṭabhāṣaṇe asphuṭabhāṣaṇāḥ
Instrumentalasphuṭabhāṣaṇayā asphuṭabhāṣaṇābhyām asphuṭabhāṣaṇābhiḥ
Dativeasphuṭabhāṣaṇāyai asphuṭabhāṣaṇābhyām asphuṭabhāṣaṇābhyaḥ
Ablativeasphuṭabhāṣaṇāyāḥ asphuṭabhāṣaṇābhyām asphuṭabhāṣaṇābhyaḥ
Genitiveasphuṭabhāṣaṇāyāḥ asphuṭabhāṣaṇayoḥ asphuṭabhāṣaṇānām
Locativeasphuṭabhāṣaṇāyām asphuṭabhāṣaṇayoḥ asphuṭabhāṣaṇāsu

Adverb -asphuṭabhāṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria