Declension table of ?asphuṭālaṅkāra

Deva

MasculineSingularDualPlural
Nominativeasphuṭālaṅkāraḥ asphuṭālaṅkārau asphuṭālaṅkārāḥ
Vocativeasphuṭālaṅkāra asphuṭālaṅkārau asphuṭālaṅkārāḥ
Accusativeasphuṭālaṅkāram asphuṭālaṅkārau asphuṭālaṅkārān
Instrumentalasphuṭālaṅkāreṇa asphuṭālaṅkārābhyām asphuṭālaṅkāraiḥ asphuṭālaṅkārebhiḥ
Dativeasphuṭālaṅkārāya asphuṭālaṅkārābhyām asphuṭālaṅkārebhyaḥ
Ablativeasphuṭālaṅkārāt asphuṭālaṅkārābhyām asphuṭālaṅkārebhyaḥ
Genitiveasphuṭālaṅkārasya asphuṭālaṅkārayoḥ asphuṭālaṅkārāṇām
Locativeasphuṭālaṅkāre asphuṭālaṅkārayoḥ asphuṭālaṅkāreṣu

Compound asphuṭālaṅkāra -

Adverb -asphuṭālaṅkāram -asphuṭālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria