Declension table of ?asphuṭa

Deva

MasculineSingularDualPlural
Nominativeasphuṭaḥ asphuṭau asphuṭāḥ
Vocativeasphuṭa asphuṭau asphuṭāḥ
Accusativeasphuṭam asphuṭau asphuṭān
Instrumentalasphuṭena asphuṭābhyām asphuṭaiḥ asphuṭebhiḥ
Dativeasphuṭāya asphuṭābhyām asphuṭebhyaḥ
Ablativeasphuṭāt asphuṭābhyām asphuṭebhyaḥ
Genitiveasphuṭasya asphuṭayoḥ asphuṭānām
Locativeasphuṭe asphuṭayoḥ asphuṭeṣu

Compound asphuṭa -

Adverb -asphuṭam -asphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria