Declension table of ?asparśapara

Deva

NeuterSingularDualPlural
Nominativeasparśaparam asparśapare asparśaparāṇi
Vocativeasparśapara asparśapare asparśaparāṇi
Accusativeasparśaparam asparśapare asparśaparāṇi
Instrumentalasparśapareṇa asparśaparābhyām asparśaparaiḥ
Dativeasparśaparāya asparśaparābhyām asparśaparebhyaḥ
Ablativeasparśaparāt asparśaparābhyām asparśaparebhyaḥ
Genitiveasparśaparasya asparśaparayoḥ asparśaparāṇām
Locativeasparśapare asparśaparayoḥ asparśapareṣu

Compound asparśapara -

Adverb -asparśaparam -asparśaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria