Declension table of ?aspandamāna

Deva

NeuterSingularDualPlural
Nominativeaspandamānam aspandamāne aspandamānāni
Vocativeaspandamāna aspandamāne aspandamānāni
Accusativeaspandamānam aspandamāne aspandamānāni
Instrumentalaspandamānena aspandamānābhyām aspandamānaiḥ
Dativeaspandamānāya aspandamānābhyām aspandamānebhyaḥ
Ablativeaspandamānāt aspandamānābhyām aspandamānebhyaḥ
Genitiveaspandamānasya aspandamānayoḥ aspandamānānām
Locativeaspandamāne aspandamānayoḥ aspandamāneṣu

Compound aspandamāna -

Adverb -aspandamānam -aspandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria