Declension table of ?aspandamāna

Deva

MasculineSingularDualPlural
Nominativeaspandamānaḥ aspandamānau aspandamānāḥ
Vocativeaspandamāna aspandamānau aspandamānāḥ
Accusativeaspandamānam aspandamānau aspandamānān
Instrumentalaspandamānena aspandamānābhyām aspandamānaiḥ aspandamānebhiḥ
Dativeaspandamānāya aspandamānābhyām aspandamānebhyaḥ
Ablativeaspandamānāt aspandamānābhyām aspandamānebhyaḥ
Genitiveaspandamānasya aspandamānayoḥ aspandamānānām
Locativeaspandamāne aspandamānayoḥ aspandamāneṣu

Compound aspandamāna -

Adverb -aspandamānam -aspandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria