Declension table of ?aspaṣṭakīrti

Deva

NeuterSingularDualPlural
Nominativeaspaṣṭakīrti aspaṣṭakīrtinī aspaṣṭakīrtīni
Vocativeaspaṣṭakīrti aspaṣṭakīrtinī aspaṣṭakīrtīni
Accusativeaspaṣṭakīrti aspaṣṭakīrtinī aspaṣṭakīrtīni
Instrumentalaspaṣṭakīrtinā aspaṣṭakīrtibhyām aspaṣṭakīrtibhiḥ
Dativeaspaṣṭakīrtine aspaṣṭakīrtibhyām aspaṣṭakīrtibhyaḥ
Ablativeaspaṣṭakīrtinaḥ aspaṣṭakīrtibhyām aspaṣṭakīrtibhyaḥ
Genitiveaspaṣṭakīrtinaḥ aspaṣṭakīrtinoḥ aspaṣṭakīrtīnām
Locativeaspaṣṭakīrtini aspaṣṭakīrtinoḥ aspaṣṭakīrtiṣu

Compound aspaṣṭakīrti -

Adverb -aspaṣṭakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria