Declension table of ?aspaṣṭā

Deva

FeminineSingularDualPlural
Nominativeaspaṣṭā aspaṣṭe aspaṣṭāḥ
Vocativeaspaṣṭe aspaṣṭe aspaṣṭāḥ
Accusativeaspaṣṭām aspaṣṭe aspaṣṭāḥ
Instrumentalaspaṣṭayā aspaṣṭābhyām aspaṣṭābhiḥ
Dativeaspaṣṭāyai aspaṣṭābhyām aspaṣṭābhyaḥ
Ablativeaspaṣṭāyāḥ aspaṣṭābhyām aspaṣṭābhyaḥ
Genitiveaspaṣṭāyāḥ aspaṣṭayoḥ aspaṣṭānām
Locativeaspaṣṭāyām aspaṣṭayoḥ aspaṣṭāsu

Adverb -aspaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria