Declension table of ?aspaṣṭa

Deva

NeuterSingularDualPlural
Nominativeaspaṣṭam aspaṣṭe aspaṣṭāni
Vocativeaspaṣṭa aspaṣṭe aspaṣṭāni
Accusativeaspaṣṭam aspaṣṭe aspaṣṭāni
Instrumentalaspaṣṭena aspaṣṭābhyām aspaṣṭaiḥ
Dativeaspaṣṭāya aspaṣṭābhyām aspaṣṭebhyaḥ
Ablativeaspaṣṭāt aspaṣṭābhyām aspaṣṭebhyaḥ
Genitiveaspaṣṭasya aspaṣṭayoḥ aspaṣṭānām
Locativeaspaṣṭe aspaṣṭayoḥ aspaṣṭeṣu

Compound aspaṣṭa -

Adverb -aspaṣṭam -aspaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria