Declension table of ?aspaṣṭa

Deva

MasculineSingularDualPlural
Nominativeaspaṣṭaḥ aspaṣṭau aspaṣṭāḥ
Vocativeaspaṣṭa aspaṣṭau aspaṣṭāḥ
Accusativeaspaṣṭam aspaṣṭau aspaṣṭān
Instrumentalaspaṣṭena aspaṣṭābhyām aspaṣṭaiḥ aspaṣṭebhiḥ
Dativeaspaṣṭāya aspaṣṭābhyām aspaṣṭebhyaḥ
Ablativeaspaṣṭāt aspaṣṭābhyām aspaṣṭebhyaḥ
Genitiveaspaṣṭasya aspaṣṭayoḥ aspaṣṭānām
Locativeaspaṣṭe aspaṣṭayoḥ aspaṣṭeṣu

Compound aspaṣṭa -

Adverb -aspaṣṭam -aspaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria