Declension table of ?aspṛta

Deva

MasculineSingularDualPlural
Nominativeaspṛtaḥ aspṛtau aspṛtāḥ
Vocativeaspṛta aspṛtau aspṛtāḥ
Accusativeaspṛtam aspṛtau aspṛtān
Instrumentalaspṛtena aspṛtābhyām aspṛtaiḥ aspṛtebhiḥ
Dativeaspṛtāya aspṛtābhyām aspṛtebhyaḥ
Ablativeaspṛtāt aspṛtābhyām aspṛtebhyaḥ
Genitiveaspṛtasya aspṛtayoḥ aspṛtānām
Locativeaspṛte aspṛtayoḥ aspṛteṣu

Compound aspṛta -

Adverb -aspṛtam -aspṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria