Declension table of ?aspṛhatva

Deva

NeuterSingularDualPlural
Nominativeaspṛhatvam aspṛhatve aspṛhatvāni
Vocativeaspṛhatva aspṛhatve aspṛhatvāni
Accusativeaspṛhatvam aspṛhatve aspṛhatvāni
Instrumentalaspṛhatvena aspṛhatvābhyām aspṛhatvaiḥ
Dativeaspṛhatvāya aspṛhatvābhyām aspṛhatvebhyaḥ
Ablativeaspṛhatvāt aspṛhatvābhyām aspṛhatvebhyaḥ
Genitiveaspṛhatvasya aspṛhatvayoḥ aspṛhatvānām
Locativeaspṛhatve aspṛhatvayoḥ aspṛhatveṣu

Compound aspṛhatva -

Adverb -aspṛhatvam -aspṛhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria