Declension table of ?aspṛhaṇīya

Deva

NeuterSingularDualPlural
Nominativeaspṛhaṇīyam aspṛhaṇīye aspṛhaṇīyāni
Vocativeaspṛhaṇīya aspṛhaṇīye aspṛhaṇīyāni
Accusativeaspṛhaṇīyam aspṛhaṇīye aspṛhaṇīyāni
Instrumentalaspṛhaṇīyena aspṛhaṇīyābhyām aspṛhaṇīyaiḥ
Dativeaspṛhaṇīyāya aspṛhaṇīyābhyām aspṛhaṇīyebhyaḥ
Ablativeaspṛhaṇīyāt aspṛhaṇīyābhyām aspṛhaṇīyebhyaḥ
Genitiveaspṛhaṇīyasya aspṛhaṇīyayoḥ aspṛhaṇīyānām
Locativeaspṛhaṇīye aspṛhaṇīyayoḥ aspṛhaṇīyeṣu

Compound aspṛhaṇīya -

Adverb -aspṛhaṇīyam -aspṛhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria