Declension table of ?aspṛhaṇīya

Deva

MasculineSingularDualPlural
Nominativeaspṛhaṇīyaḥ aspṛhaṇīyau aspṛhaṇīyāḥ
Vocativeaspṛhaṇīya aspṛhaṇīyau aspṛhaṇīyāḥ
Accusativeaspṛhaṇīyam aspṛhaṇīyau aspṛhaṇīyān
Instrumentalaspṛhaṇīyena aspṛhaṇīyābhyām aspṛhaṇīyaiḥ aspṛhaṇīyebhiḥ
Dativeaspṛhaṇīyāya aspṛhaṇīyābhyām aspṛhaṇīyebhyaḥ
Ablativeaspṛhaṇīyāt aspṛhaṇīyābhyām aspṛhaṇīyebhyaḥ
Genitiveaspṛhaṇīyasya aspṛhaṇīyayoḥ aspṛhaṇīyānām
Locativeaspṛhaṇīye aspṛhaṇīyayoḥ aspṛhaṇīyeṣu

Compound aspṛhaṇīya -

Adverb -aspṛhaṇīyam -aspṛhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria