Declension table of ?aspṛṣṭarajastamaska

Deva

MasculineSingularDualPlural
Nominativeaspṛṣṭarajastamaskaḥ aspṛṣṭarajastamaskau aspṛṣṭarajastamaskāḥ
Vocativeaspṛṣṭarajastamaska aspṛṣṭarajastamaskau aspṛṣṭarajastamaskāḥ
Accusativeaspṛṣṭarajastamaskam aspṛṣṭarajastamaskau aspṛṣṭarajastamaskān
Instrumentalaspṛṣṭarajastamaskena aspṛṣṭarajastamaskābhyām aspṛṣṭarajastamaskaiḥ aspṛṣṭarajastamaskebhiḥ
Dativeaspṛṣṭarajastamaskāya aspṛṣṭarajastamaskābhyām aspṛṣṭarajastamaskebhyaḥ
Ablativeaspṛṣṭarajastamaskāt aspṛṣṭarajastamaskābhyām aspṛṣṭarajastamaskebhyaḥ
Genitiveaspṛṣṭarajastamaskasya aspṛṣṭarajastamaskayoḥ aspṛṣṭarajastamaskānām
Locativeaspṛṣṭarajastamaske aspṛṣṭarajastamaskayoḥ aspṛṣṭarajastamaskeṣu

Compound aspṛṣṭarajastamaska -

Adverb -aspṛṣṭarajastamaskam -aspṛṣṭarajastamaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria