Declension table of ?aspṛṣṭapuruṣāntarā

Deva

FeminineSingularDualPlural
Nominativeaspṛṣṭapuruṣāntarā aspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarāḥ
Vocativeaspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarāḥ
Accusativeaspṛṣṭapuruṣāntarām aspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarāḥ
Instrumentalaspṛṣṭapuruṣāntarayā aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntarābhiḥ
Dativeaspṛṣṭapuruṣāntarāyai aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntarābhyaḥ
Ablativeaspṛṣṭapuruṣāntarāyāḥ aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntarābhyaḥ
Genitiveaspṛṣṭapuruṣāntarāyāḥ aspṛṣṭapuruṣāntarayoḥ aspṛṣṭapuruṣāntarāṇām
Locativeaspṛṣṭapuruṣāntarāyām aspṛṣṭapuruṣāntarayoḥ aspṛṣṭapuruṣāntarāsu

Adverb -aspṛṣṭapuruṣāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria