Declension table of ?aspṛṣṭapuruṣāntara

Deva

NeuterSingularDualPlural
Nominativeaspṛṣṭapuruṣāntaram aspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarāṇi
Vocativeaspṛṣṭapuruṣāntara aspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarāṇi
Accusativeaspṛṣṭapuruṣāntaram aspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarāṇi
Instrumentalaspṛṣṭapuruṣāntareṇa aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntaraiḥ
Dativeaspṛṣṭapuruṣāntarāya aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntarebhyaḥ
Ablativeaspṛṣṭapuruṣāntarāt aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntarebhyaḥ
Genitiveaspṛṣṭapuruṣāntarasya aspṛṣṭapuruṣāntarayoḥ aspṛṣṭapuruṣāntarāṇām
Locativeaspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarayoḥ aspṛṣṭapuruṣāntareṣu

Compound aspṛṣṭapuruṣāntara -

Adverb -aspṛṣṭapuruṣāntaram -aspṛṣṭapuruṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria