Declension table of ?aspṛṣṭapuruṣāntara

Deva

MasculineSingularDualPlural
Nominativeaspṛṣṭapuruṣāntaraḥ aspṛṣṭapuruṣāntarau aspṛṣṭapuruṣāntarāḥ
Vocativeaspṛṣṭapuruṣāntara aspṛṣṭapuruṣāntarau aspṛṣṭapuruṣāntarāḥ
Accusativeaspṛṣṭapuruṣāntaram aspṛṣṭapuruṣāntarau aspṛṣṭapuruṣāntarān
Instrumentalaspṛṣṭapuruṣāntareṇa aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntaraiḥ aspṛṣṭapuruṣāntarebhiḥ
Dativeaspṛṣṭapuruṣāntarāya aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntarebhyaḥ
Ablativeaspṛṣṭapuruṣāntarāt aspṛṣṭapuruṣāntarābhyām aspṛṣṭapuruṣāntarebhyaḥ
Genitiveaspṛṣṭapuruṣāntarasya aspṛṣṭapuruṣāntarayoḥ aspṛṣṭapuruṣāntarāṇām
Locativeaspṛṣṭapuruṣāntare aspṛṣṭapuruṣāntarayoḥ aspṛṣṭapuruṣāntareṣu

Compound aspṛṣṭapuruṣāntara -

Adverb -aspṛṣṭapuruṣāntaram -aspṛṣṭapuruṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria