Declension table of ?aspṛṣṭamaithunā

Deva

FeminineSingularDualPlural
Nominativeaspṛṣṭamaithunā aspṛṣṭamaithune aspṛṣṭamaithunāḥ
Vocativeaspṛṣṭamaithune aspṛṣṭamaithune aspṛṣṭamaithunāḥ
Accusativeaspṛṣṭamaithunām aspṛṣṭamaithune aspṛṣṭamaithunāḥ
Instrumentalaspṛṣṭamaithunayā aspṛṣṭamaithunābhyām aspṛṣṭamaithunābhiḥ
Dativeaspṛṣṭamaithunāyai aspṛṣṭamaithunābhyām aspṛṣṭamaithunābhyaḥ
Ablativeaspṛṣṭamaithunāyāḥ aspṛṣṭamaithunābhyām aspṛṣṭamaithunābhyaḥ
Genitiveaspṛṣṭamaithunāyāḥ aspṛṣṭamaithunayoḥ aspṛṣṭamaithunānām
Locativeaspṛṣṭamaithunāyām aspṛṣṭamaithunayoḥ aspṛṣṭamaithunāsu

Adverb -aspṛṣṭamaithunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria