Declension table of ?asomapītha

Deva

NeuterSingularDualPlural
Nominativeasomapītham asomapīthe asomapīthāni
Vocativeasomapītha asomapīthe asomapīthāni
Accusativeasomapītham asomapīthe asomapīthāni
Instrumentalasomapīthena asomapīthābhyām asomapīthaiḥ
Dativeasomapīthāya asomapīthābhyām asomapīthebhyaḥ
Ablativeasomapīthāt asomapīthābhyām asomapīthebhyaḥ
Genitiveasomapīthasya asomapīthayoḥ asomapīthānām
Locativeasomapīthe asomapīthayoḥ asomapītheṣu

Compound asomapītha -

Adverb -asomapītham -asomapīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria