Declension table of ?asnāta

Deva

MasculineSingularDualPlural
Nominativeasnātaḥ asnātau asnātāḥ
Vocativeasnāta asnātau asnātāḥ
Accusativeasnātam asnātau asnātān
Instrumentalasnātena asnātābhyām asnātaiḥ asnātebhiḥ
Dativeasnātāya asnātābhyām asnātebhyaḥ
Ablativeasnātāt asnātābhyām asnātebhyaḥ
Genitiveasnātasya asnātayoḥ asnātānām
Locativeasnāte asnātayoḥ asnāteṣu

Compound asnāta -

Adverb -asnātam -asnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria