Declension table of ?asmatpreṣita

Deva

NeuterSingularDualPlural
Nominativeasmatpreṣitam asmatpreṣite asmatpreṣitāni
Vocativeasmatpreṣita asmatpreṣite asmatpreṣitāni
Accusativeasmatpreṣitam asmatpreṣite asmatpreṣitāni
Instrumentalasmatpreṣitena asmatpreṣitābhyām asmatpreṣitaiḥ
Dativeasmatpreṣitāya asmatpreṣitābhyām asmatpreṣitebhyaḥ
Ablativeasmatpreṣitāt asmatpreṣitābhyām asmatpreṣitebhyaḥ
Genitiveasmatpreṣitasya asmatpreṣitayoḥ asmatpreṣitānām
Locativeasmatpreṣite asmatpreṣitayoḥ asmatpreṣiteṣu

Compound asmatpreṣita -

Adverb -asmatpreṣitam -asmatpreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria