Declension table of ?asmartavya

Deva

NeuterSingularDualPlural
Nominativeasmartavyam asmartavye asmartavyāni
Vocativeasmartavya asmartavye asmartavyāni
Accusativeasmartavyam asmartavye asmartavyāni
Instrumentalasmartavyena asmartavyābhyām asmartavyaiḥ
Dativeasmartavyāya asmartavyābhyām asmartavyebhyaḥ
Ablativeasmartavyāt asmartavyābhyām asmartavyebhyaḥ
Genitiveasmartavyasya asmartavyayoḥ asmartavyānām
Locativeasmartavye asmartavyayoḥ asmartavyeṣu

Compound asmartavya -

Adverb -asmartavyam -asmartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria