Declension table of ?asmadvidha

Deva

NeuterSingularDualPlural
Nominativeasmadvidham asmadvidhe asmadvidhāni
Vocativeasmadvidha asmadvidhe asmadvidhāni
Accusativeasmadvidham asmadvidhe asmadvidhāni
Instrumentalasmadvidhena asmadvidhābhyām asmadvidhaiḥ
Dativeasmadvidhāya asmadvidhābhyām asmadvidhebhyaḥ
Ablativeasmadvidhāt asmadvidhābhyām asmadvidhebhyaḥ
Genitiveasmadvidhasya asmadvidhayoḥ asmadvidhānām
Locativeasmadvidhe asmadvidhayoḥ asmadvidheṣu

Compound asmadvidha -

Adverb -asmadvidham -asmadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria