Declension table of ?asmadvidha

Deva

MasculineSingularDualPlural
Nominativeasmadvidhaḥ asmadvidhau asmadvidhāḥ
Vocativeasmadvidha asmadvidhau asmadvidhāḥ
Accusativeasmadvidham asmadvidhau asmadvidhān
Instrumentalasmadvidhena asmadvidhābhyām asmadvidhaiḥ asmadvidhebhiḥ
Dativeasmadvidhāya asmadvidhābhyām asmadvidhebhyaḥ
Ablativeasmadvidhāt asmadvidhābhyām asmadvidhebhyaḥ
Genitiveasmadvidhasya asmadvidhayoḥ asmadvidhānām
Locativeasmadvidhe asmadvidhayoḥ asmadvidheṣu

Compound asmadvidha -

Adverb -asmadvidham -asmadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria