Declension table of ?asmadruh

Deva

NeuterSingularDualPlural
Nominativeasmadhruṭ asmadhruk asmadruhī asmadruṃhi
Vocativeasmadhruṭ asmadhruk asmadruhī asmadruṃhi
Accusativeasmadhruṭ asmadhruk asmadruhī asmadruṃhi
Instrumentalasmadruhā asmadhruḍbhyām asmadhrugbhyām asmadhruḍbhiḥ asmadhrugbhiḥ
Dativeasmadruhe asmadhruḍbhyām asmadhrugbhyām asmadhruḍbhyaḥ asmadhrugbhyaḥ
Ablativeasmadruhaḥ asmadhruḍbhyām asmadhrugbhyām asmadhruḍbhyaḥ asmadhrugbhyaḥ
Genitiveasmadruhaḥ asmadruhoḥ asmadruhām
Locativeasmadruhi asmadruhoḥ asmadhruṭsu asmadhrukṣu

Compound asmadhruk - asmadhruṭ -

Adverb -asmadhruk -asmadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria