Declension table of ?askhalitaprayāṇā

Deva

FeminineSingularDualPlural
Nominativeaskhalitaprayāṇā askhalitaprayāṇe askhalitaprayāṇāḥ
Vocativeaskhalitaprayāṇe askhalitaprayāṇe askhalitaprayāṇāḥ
Accusativeaskhalitaprayāṇām askhalitaprayāṇe askhalitaprayāṇāḥ
Instrumentalaskhalitaprayāṇayā askhalitaprayāṇābhyām askhalitaprayāṇābhiḥ
Dativeaskhalitaprayāṇāyai askhalitaprayāṇābhyām askhalitaprayāṇābhyaḥ
Ablativeaskhalitaprayāṇāyāḥ askhalitaprayāṇābhyām askhalitaprayāṇābhyaḥ
Genitiveaskhalitaprayāṇāyāḥ askhalitaprayāṇayoḥ askhalitaprayāṇānām
Locativeaskhalitaprayāṇāyām askhalitaprayāṇayoḥ askhalitaprayāṇāsu

Adverb -askhalitaprayāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria