Declension table of ?askhalitaprayāṇa

Deva

NeuterSingularDualPlural
Nominativeaskhalitaprayāṇam askhalitaprayāṇe askhalitaprayāṇāni
Vocativeaskhalitaprayāṇa askhalitaprayāṇe askhalitaprayāṇāni
Accusativeaskhalitaprayāṇam askhalitaprayāṇe askhalitaprayāṇāni
Instrumentalaskhalitaprayāṇena askhalitaprayāṇābhyām askhalitaprayāṇaiḥ
Dativeaskhalitaprayāṇāya askhalitaprayāṇābhyām askhalitaprayāṇebhyaḥ
Ablativeaskhalitaprayāṇāt askhalitaprayāṇābhyām askhalitaprayāṇebhyaḥ
Genitiveaskhalitaprayāṇasya askhalitaprayāṇayoḥ askhalitaprayāṇānām
Locativeaskhalitaprayāṇe askhalitaprayāṇayoḥ askhalitaprayāṇeṣu

Compound askhalitaprayāṇa -

Adverb -askhalitaprayāṇam -askhalitaprayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria